A 151-7 Gāyatrīpañcāṅga

Manuscript culture infobox

Filmed in: A 151/7
Title: Gāyatrīpañcāṅga
Dimensions: 24 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2291
Remarks:

Reel No. A 151/7

Inventory No. 22752

Title Gāyatrīpañcāṅga

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 12.0 cm

Binding Hole

Folios 21

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand under the marginal title gā. and in the lower right-hand margin under the marginal title ka.

Scribe dave, Nandalālajī Gopāla

Place of Copying Ujjaina

Place of Deposit NAK

Accession No. 5/2291

Manuscript Features

On the two exposed exposure 2 is written || gāyatrīpaṃcāṃga patra 21 ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsāradāyai namaḥ śraguruve(!) namaḥ ||

(oṃ)gāyatrī(2)paṃcāṃga(!) līkhyateḥ(!) ||

oṃ asya śrīgāyatrīkavacasya brahmāviṣṇumahe(3)śvara(!) ṛṣayaḥ rugyajuḥsāmārtharvāṇi(!) chaṃdāṃsi paramabrahmasvarūpiṇī gā(4)yatrī devatā || tad bījaṃ bhargaśaktiḥ(!) || dhiyaḥ kilakaṃ(!) dharmārthakāmamo(5)kṣārthe jape viniyogaḥ || (fol. 1v1–5)

Sub-colophon

ity agastisaṃhitāyāṃ brahmānāradasaṃvāde gāyatrīkavaca saṃpūrṇaṃ (fol. 2v9–10)

End

sarvapāpaiḥ pra(6)mucyate ||    || ityā(!) brahmaloke mahīyate ||
brahmaloke mahīyate || brahmaloke ma(7)hīyate || ityaha(!) bhagavān brahma evaṃ vedaḥ(!) || (fol. 21r5–7)

Colophon

iti svayaṃbhuyājñavalkyasaṃvāde gā(8)yatrīhṛdayaṃ saṃpūrṇaṃ ||

māsānāṃ uttamāse(!) puruṣottame bhādrapada ‥ ‥ ‥ sukṣmā 1 guru(9)vāsare ||
devanandalālajī gopāla hastākṣara paṭhanārthaṃ ujjaiṇamadhye līkṣa(10)te(!)||
śubhaṃ bhavatu śrīr astu || śrī ||    || ❁ || ❁ ||    || ❁ || śrī ||    ||❁ || (fol. 21r8–10)

Microfilm Details

Reel No. A 151/7

Date of Filming 10-10-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 24-08-2005