A 151-7 Gāyatrīpañcāṅga
Manuscript culture infobox
Filmed in: A 151/7
Title: Gāyatrīpañcāṅga
Dimensions: 24 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2291
Remarks:
Reel No. A 151/7
Inventory No. 22752
Title Gāyatrīpañcāṅga
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 12.0 cm
Binding Hole
Folios 21
Lines per Folio 10
Foliation figures on the verso; in the upper left-hand under the marginal title gā. and in the lower right-hand margin under the marginal title ka.
Scribe dave, Nandalālajī Gopāla
Place of Copying Ujjaina
Place of Deposit NAK
Accession No. 5/2291
Manuscript Features
On the two exposed exposure 2 is written || gāyatrīpaṃcāṃga patra 21 ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsāradāyai namaḥ śraguruve(!) namaḥ ||
(oṃ)gāyatrī(2)paṃcāṃga(!) līkhyateḥ(!) ||
oṃ asya śrīgāyatrīkavacasya brahmāviṣṇumahe(3)śvara(!) ṛṣayaḥ rugyajuḥsāmārtharvāṇi(!) chaṃdāṃsi paramabrahmasvarūpiṇī gā(4)yatrī devatā || tad bījaṃ bhargaśaktiḥ(!) || dhiyaḥ kilakaṃ(!) dharmārthakāmamo(5)kṣārthe jape viniyogaḥ || (fol. 1v1–5)
Sub-colophon
ity agastisaṃhitāyāṃ brahmānāradasaṃvāde gāyatrīkavaca saṃpūrṇaṃ (fol. 2v9–10)
End
sarvapāpaiḥ pra(6)mucyate || || ityā(!) brahmaloke mahīyate ||
brahmaloke mahīyate || brahmaloke ma(7)hīyate || ityaha(!) bhagavān brahma evaṃ vedaḥ(!) || (fol. 21r5–7)
Colophon
iti svayaṃbhuyājñavalkyasaṃvāde gā(8)yatrīhṛdayaṃ saṃpūrṇaṃ ||
māsānāṃ uttamāse(!) puruṣottame bhādrapada ‥ ‥ ‥ sukṣmā 1 guru(9)vāsare ||
devanandalālajī gopāla hastākṣara paṭhanārthaṃ ujjaiṇamadhye līkṣa(10)te(!)||
śubhaṃ bhavatu śrīr astu || śrī || || ❁ || ❁ || || ❁ || śrī || ||❁ || (fol. 21r8–10)
Microfilm Details
Reel No. A 151/7
Date of Filming 10-10-1971
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 24-08-2005